वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्रा꣢ग्नी तवि꣣षा꣡णि꣢ वाꣳ स꣣ध꣡स्था꣢नि꣣ प्र꣡या꣢ꣳसि च । यु꣣वो꣢र꣣प्तू꣡र्य꣢ꣳ हि꣣त꣢म् ॥१५७८॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्राग्नी तविषाणि वाꣳ सधस्थानि प्रयाꣳसि च । युवोरप्तूर्यꣳ हितम् ॥१५७८॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्रा꣢꣯ग्नी । इ꣡न्द्र꣢꣯ । अ꣢ग्नीइ꣡ति꣢ । त꣣विषा꣡णि꣢ । वा꣣म् । सध꣡स्था꣢नि । स꣣ध꣢ । स्था꣣नि । प्र꣡या꣢꣯ꣳसि । च꣣ । युवोः꣢ । अ꣣प्तू꣡र्य꣢म् । अ꣣प् । तू꣡र्य꣢꣯म् । हि꣣त꣢म् ॥१५७८॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1578 | (कौथोम) 7 » 3 » 2 » 4 | (रानायाणीय) 16 » 1 » 2 » 4


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे पुनः जीवात्मा-परमात्मा का ही विषय वर्णित है।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मन् और परमात्मन् ! (वाम्) तुम दोनों के (तविषाणि) बल (प्रयांसि च) और प्रयत्न (सधस्थानि) साथ-साथ होते हैं। (युवोः) तुम दोनों में (अप्तूर्यम्) कर्म के अनुष्ठान की शीघ्रता (हितम्) निहित है ॥४॥

भावार्थभाषाः -

जीवात्मा और परमात्मा एक-दूसरे के साथी हैं। परमात्मा की मित्रता में जीव महान् उन्नति कर सकता है ॥४॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि जीवात्मपरमात्मानौ वर्ण्येते।

पदार्थान्वयभाषाः -

हे (इन्द्राग्नी) जीवात्मपरमात्मानौ ! (वाम्) युवयोः (तविषाणि) बलानि (प्रयांसि च) प्रयत्नाश्च। [प्रपूर्वः यसु प्रयत्ने, दिवादिः।] (सधस्थानि) सहस्थितानि भवन्ति। (युवोः) युवयोः (अप्तूर्यम्) कर्मानुष्ठाने त्वरितत्वम् (हितम्) निहितं वर्तते ॥४॥२

भावार्थभाषाः -

जीवात्मा परमात्मा च परस्परं सहचरौ विद्येते। परमात्मनः सख्येन जीवो महतीमुन्नतिं कर्तुं पारयति ॥४॥